Declension table of śvaśrūśvaśura

Deva

MasculineSingularDualPlural
Nominativeśvaśrūśvaśuraḥ śvaśrūśvaśurau śvaśrūśvaśurāḥ
Vocativeśvaśrūśvaśura śvaśrūśvaśurau śvaśrūśvaśurāḥ
Accusativeśvaśrūśvaśuram śvaśrūśvaśurau śvaśrūśvaśurān
Instrumentalśvaśrūśvaśureṇa śvaśrūśvaśurābhyām śvaśrūśvaśuraiḥ śvaśrūśvaśurebhiḥ
Dativeśvaśrūśvaśurāya śvaśrūśvaśurābhyām śvaśrūśvaśurebhyaḥ
Ablativeśvaśrūśvaśurāt śvaśrūśvaśurābhyām śvaśrūśvaśurebhyaḥ
Genitiveśvaśrūśvaśurasya śvaśrūśvaśurayoḥ śvaśrūśvaśurāṇām
Locativeśvaśrūśvaśure śvaśrūśvaśurayoḥ śvaśrūśvaśureṣu

Compound śvaśrūśvaśura -

Adverb -śvaśrūśvaśuram -śvaśrūśvaśurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria