Declension table of śvaśrūsnuṣā

Deva

FeminineSingularDualPlural
Nominativeśvaśrūsnuṣā śvaśrūsnuṣe śvaśrūsnuṣāḥ
Vocativeśvaśrūsnuṣe śvaśrūsnuṣe śvaśrūsnuṣāḥ
Accusativeśvaśrūsnuṣām śvaśrūsnuṣe śvaśrūsnuṣāḥ
Instrumentalśvaśrūsnuṣayā śvaśrūsnuṣābhyām śvaśrūsnuṣābhiḥ
Dativeśvaśrūsnuṣāyai śvaśrūsnuṣābhyām śvaśrūsnuṣābhyaḥ
Ablativeśvaśrūsnuṣāyāḥ śvaśrūsnuṣābhyām śvaśrūsnuṣābhyaḥ
Genitiveśvaśrūsnuṣāyāḥ śvaśrūsnuṣayoḥ śvaśrūsnuṣāṇām
Locativeśvaśrūsnuṣāyām śvaśrūsnuṣayoḥ śvaśrūsnuṣāsu

Adverb -śvaśrūsnuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria