Declension table of śvaśrū

Deva

FeminineSingularDualPlural
Nominativeśvaśrūḥ śvaśrvau śvaśrvaḥ
Vocativeśvaśru śvaśrvau śvaśrvaḥ
Accusativeśvaśrūm śvaśrvau śvaśrūḥ
Instrumentalśvaśrvā śvaśrūbhyām śvaśrūbhiḥ
Dativeśvaśrvai śvaśrūbhyām śvaśrūbhyaḥ
Ablativeśvaśrvāḥ śvaśrūbhyām śvaśrūbhyaḥ
Genitiveśvaśrvāḥ śvaśrvoḥ śvaśrūṇām
Locativeśvaśrvām śvaśrvoḥ śvaśrūṣu

Compound śvaśru - śvaśrū -

Adverb -śvaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria