Declension table of ?śvaśīrṣā

Deva

FeminineSingularDualPlural
Nominativeśvaśīrṣā śvaśīrṣe śvaśīrṣāḥ
Vocativeśvaśīrṣe śvaśīrṣe śvaśīrṣāḥ
Accusativeśvaśīrṣām śvaśīrṣe śvaśīrṣāḥ
Instrumentalśvaśīrṣayā śvaśīrṣābhyām śvaśīrṣābhiḥ
Dativeśvaśīrṣāyai śvaśīrṣābhyām śvaśīrṣābhyaḥ
Ablativeśvaśīrṣāyāḥ śvaśīrṣābhyām śvaśīrṣābhyaḥ
Genitiveśvaśīrṣāyāḥ śvaśīrṣayoḥ śvaśīrṣāṇām
Locativeśvaśīrṣāyām śvaśīrṣayoḥ śvaśīrṣāsu

Adverb -śvaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria