Declension table of ?śvaśīrṣa

Deva

NeuterSingularDualPlural
Nominativeśvaśīrṣam śvaśīrṣe śvaśīrṣāṇi
Vocativeśvaśīrṣa śvaśīrṣe śvaśīrṣāṇi
Accusativeśvaśīrṣam śvaśīrṣe śvaśīrṣāṇi
Instrumentalśvaśīrṣeṇa śvaśīrṣābhyām śvaśīrṣaiḥ
Dativeśvaśīrṣāya śvaśīrṣābhyām śvaśīrṣebhyaḥ
Ablativeśvaśīrṣāt śvaśīrṣābhyām śvaśīrṣebhyaḥ
Genitiveśvaśīrṣasya śvaśīrṣayoḥ śvaśīrṣāṇām
Locativeśvaśīrṣe śvaśīrṣayoḥ śvaśīrṣeṣu

Compound śvaśīrṣa -

Adverb -śvaśīrṣam -śvaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria