Declension table of ?śvaśīrṣa

Deva

MasculineSingularDualPlural
Nominativeśvaśīrṣaḥ śvaśīrṣau śvaśīrṣāḥ
Vocativeśvaśīrṣa śvaśīrṣau śvaśīrṣāḥ
Accusativeśvaśīrṣam śvaśīrṣau śvaśīrṣān
Instrumentalśvaśīrṣeṇa śvaśīrṣābhyām śvaśīrṣaiḥ śvaśīrṣebhiḥ
Dativeśvaśīrṣāya śvaśīrṣābhyām śvaśīrṣebhyaḥ
Ablativeśvaśīrṣāt śvaśīrṣābhyām śvaśīrṣebhyaḥ
Genitiveśvaśīrṣasya śvaśīrṣayoḥ śvaśīrṣāṇām
Locativeśvaśīrṣe śvaśīrṣayoḥ śvaśīrṣeṣu

Compound śvaśīrṣa -

Adverb -śvaśīrṣam -śvaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria