Declension table of ?śvayūthya

Deva

NeuterSingularDualPlural
Nominativeśvayūthyam śvayūthye śvayūthyāni
Vocativeśvayūthya śvayūthye śvayūthyāni
Accusativeśvayūthyam śvayūthye śvayūthyāni
Instrumentalśvayūthyena śvayūthyābhyām śvayūthyaiḥ
Dativeśvayūthyāya śvayūthyābhyām śvayūthyebhyaḥ
Ablativeśvayūthyāt śvayūthyābhyām śvayūthyebhyaḥ
Genitiveśvayūthyasya śvayūthyayoḥ śvayūthyānām
Locativeśvayūthye śvayūthyayoḥ śvayūthyeṣu

Compound śvayūthya -

Adverb -śvayūthyam -śvayūthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria