Declension table of ?śvayūtha

Deva

NeuterSingularDualPlural
Nominativeśvayūtham śvayūthe śvayūthāni
Vocativeśvayūtha śvayūthe śvayūthāni
Accusativeśvayūtham śvayūthe śvayūthāni
Instrumentalśvayūthena śvayūthābhyām śvayūthaiḥ
Dativeśvayūthāya śvayūthābhyām śvayūthebhyaḥ
Ablativeśvayūthāt śvayūthābhyām śvayūthebhyaḥ
Genitiveśvayūthasya śvayūthayoḥ śvayūthānām
Locativeśvayūthe śvayūthayoḥ śvayūtheṣu

Compound śvayūtha -

Adverb -śvayūtham -śvayūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria