Declension table of ?śvayathumat

Deva

NeuterSingularDualPlural
Nominativeśvayathumat śvayathumantī śvayathumatī śvayathumanti
Vocativeśvayathumat śvayathumantī śvayathumatī śvayathumanti
Accusativeśvayathumat śvayathumantī śvayathumatī śvayathumanti
Instrumentalśvayathumatā śvayathumadbhyām śvayathumadbhiḥ
Dativeśvayathumate śvayathumadbhyām śvayathumadbhyaḥ
Ablativeśvayathumataḥ śvayathumadbhyām śvayathumadbhyaḥ
Genitiveśvayathumataḥ śvayathumatoḥ śvayathumatām
Locativeśvayathumati śvayathumatoḥ śvayathumatsu

Adverb -śvayathumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria