Declension table of ?śvayathukarā

Deva

FeminineSingularDualPlural
Nominativeśvayathukarā śvayathukare śvayathukarāḥ
Vocativeśvayathukare śvayathukare śvayathukarāḥ
Accusativeśvayathukarām śvayathukare śvayathukarāḥ
Instrumentalśvayathukarayā śvayathukarābhyām śvayathukarābhiḥ
Dativeśvayathukarāyai śvayathukarābhyām śvayathukarābhyaḥ
Ablativeśvayathukarāyāḥ śvayathukarābhyām śvayathukarābhyaḥ
Genitiveśvayathukarāyāḥ śvayathukarayoḥ śvayathukarāṇām
Locativeśvayathukarāyām śvayathukarayoḥ śvayathukarāsu

Adverb -śvayathukaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria