Declension table of ?śvayathucikitsā

Deva

FeminineSingularDualPlural
Nominativeśvayathucikitsā śvayathucikitse śvayathucikitsāḥ
Vocativeśvayathucikitse śvayathucikitse śvayathucikitsāḥ
Accusativeśvayathucikitsām śvayathucikitse śvayathucikitsāḥ
Instrumentalśvayathucikitsayā śvayathucikitsābhyām śvayathucikitsābhiḥ
Dativeśvayathucikitsāyai śvayathucikitsābhyām śvayathucikitsābhyaḥ
Ablativeśvayathucikitsāyāḥ śvayathucikitsābhyām śvayathucikitsābhyaḥ
Genitiveśvayathucikitsāyāḥ śvayathucikitsayoḥ śvayathucikitsānām
Locativeśvayathucikitsāyām śvayathucikitsayoḥ śvayathucikitsāsu

Adverb -śvayathucikitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria