Declension table of ?śvayatha

Deva

MasculineSingularDualPlural
Nominativeśvayathaḥ śvayathau śvayathāḥ
Vocativeśvayatha śvayathau śvayathāḥ
Accusativeśvayatham śvayathau śvayathān
Instrumentalśvayathena śvayathābhyām śvayathaiḥ śvayathebhiḥ
Dativeśvayathāya śvayathābhyām śvayathebhyaḥ
Ablativeśvayathāt śvayathābhyām śvayathebhyaḥ
Genitiveśvayathasya śvayathayoḥ śvayathānām
Locativeśvayathe śvayathayoḥ śvayatheṣu

Compound śvayatha -

Adverb -śvayatham -śvayathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria