Declension table of ?śvayana

Deva

NeuterSingularDualPlural
Nominativeśvayanam śvayane śvayanāni
Vocativeśvayana śvayane śvayanāni
Accusativeśvayanam śvayane śvayanāni
Instrumentalśvayanena śvayanābhyām śvayanaiḥ
Dativeśvayanāya śvayanābhyām śvayanebhyaḥ
Ablativeśvayanāt śvayanābhyām śvayanebhyaḥ
Genitiveśvayanasya śvayanayoḥ śvayanānām
Locativeśvayane śvayanayoḥ śvayaneṣu

Compound śvayana -

Adverb -śvayanam -śvayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria