Declension table of ?śvayātu

Deva

MasculineSingularDualPlural
Nominativeśvayātuḥ śvayātū śvayātavaḥ
Vocativeśvayāto śvayātū śvayātavaḥ
Accusativeśvayātum śvayātū śvayātūn
Instrumentalśvayātunā śvayātubhyām śvayātubhiḥ
Dativeśvayātave śvayātubhyām śvayātubhyaḥ
Ablativeśvayātoḥ śvayātubhyām śvayātubhyaḥ
Genitiveśvayātoḥ śvayātvoḥ śvayātūnām
Locativeśvayātau śvayātvoḥ śvayātuṣu

Compound śvayātu -

Adverb -śvayātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria