Declension table of ?śvaya

Deva

MasculineSingularDualPlural
Nominativeśvayaḥ śvayau śvayāḥ
Vocativeśvaya śvayau śvayāḥ
Accusativeśvayam śvayau śvayān
Instrumentalśvayena śvayābhyām śvayaiḥ śvayebhiḥ
Dativeśvayāya śvayābhyām śvayebhyaḥ
Ablativeśvayāt śvayābhyām śvayebhyaḥ
Genitiveśvayasya śvayayoḥ śvayānām
Locativeśvaye śvayayoḥ śvayeṣu

Compound śvaya -

Adverb -śvayam -śvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria