Declension table of ?śvavṛttinī

Deva

FeminineSingularDualPlural
Nominativeśvavṛttinī śvavṛttinyau śvavṛttinyaḥ
Vocativeśvavṛttini śvavṛttinyau śvavṛttinyaḥ
Accusativeśvavṛttinīm śvavṛttinyau śvavṛttinīḥ
Instrumentalśvavṛttinyā śvavṛttinībhyām śvavṛttinībhiḥ
Dativeśvavṛttinyai śvavṛttinībhyām śvavṛttinībhyaḥ
Ablativeśvavṛttinyāḥ śvavṛttinībhyām śvavṛttinībhyaḥ
Genitiveśvavṛttinyāḥ śvavṛttinyoḥ śvavṛttinīnām
Locativeśvavṛttinyām śvavṛttinyoḥ śvavṛttinīṣu

Compound śvavṛttini - śvavṛttinī -

Adverb -śvavṛttini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria