Declension table of ?śvastanavatā

Deva

FeminineSingularDualPlural
Nominativeśvastanavatā śvastanavate śvastanavatāḥ
Vocativeśvastanavate śvastanavate śvastanavatāḥ
Accusativeśvastanavatām śvastanavate śvastanavatāḥ
Instrumentalśvastanavatayā śvastanavatābhyām śvastanavatābhiḥ
Dativeśvastanavatāyai śvastanavatābhyām śvastanavatābhyaḥ
Ablativeśvastanavatāyāḥ śvastanavatābhyām śvastanavatābhyaḥ
Genitiveśvastanavatāyāḥ śvastanavatayoḥ śvastanavatānām
Locativeśvastanavatāyām śvastanavatayoḥ śvastanavatāsu

Adverb -śvastanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria