Declension table of ?śvastanavat

Deva

MasculineSingularDualPlural
Nominativeśvastanavān śvastanavantau śvastanavantaḥ
Vocativeśvastanavan śvastanavantau śvastanavantaḥ
Accusativeśvastanavantam śvastanavantau śvastanavataḥ
Instrumentalśvastanavatā śvastanavadbhyām śvastanavadbhiḥ
Dativeśvastanavate śvastanavadbhyām śvastanavadbhyaḥ
Ablativeśvastanavataḥ śvastanavadbhyām śvastanavadbhyaḥ
Genitiveśvastanavataḥ śvastanavatoḥ śvastanavatām
Locativeśvastanavati śvastanavatoḥ śvastanavatsu

Compound śvastanavat -

Adverb -śvastanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria