Declension table of ?śvaspṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeśvaspṛṣṭam śvaspṛṣṭe śvaspṛṣṭāni
Vocativeśvaspṛṣṭa śvaspṛṣṭe śvaspṛṣṭāni
Accusativeśvaspṛṣṭam śvaspṛṣṭe śvaspṛṣṭāni
Instrumentalśvaspṛṣṭena śvaspṛṣṭābhyām śvaspṛṣṭaiḥ
Dativeśvaspṛṣṭāya śvaspṛṣṭābhyām śvaspṛṣṭebhyaḥ
Ablativeśvaspṛṣṭāt śvaspṛṣṭābhyām śvaspṛṣṭebhyaḥ
Genitiveśvaspṛṣṭasya śvaspṛṣṭayoḥ śvaspṛṣṭānām
Locativeśvaspṛṣṭe śvaspṛṣṭayoḥ śvaspṛṣṭeṣu

Compound śvaspṛṣṭa -

Adverb -śvaspṛṣṭam -śvaspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria