Declension table of ?śvaspṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeśvaspṛṣṭaḥ śvaspṛṣṭau śvaspṛṣṭāḥ
Vocativeśvaspṛṣṭa śvaspṛṣṭau śvaspṛṣṭāḥ
Accusativeśvaspṛṣṭam śvaspṛṣṭau śvaspṛṣṭān
Instrumentalśvaspṛṣṭena śvaspṛṣṭābhyām śvaspṛṣṭaiḥ śvaspṛṣṭebhiḥ
Dativeśvaspṛṣṭāya śvaspṛṣṭābhyām śvaspṛṣṭebhyaḥ
Ablativeśvaspṛṣṭāt śvaspṛṣṭābhyām śvaspṛṣṭebhyaḥ
Genitiveśvaspṛṣṭasya śvaspṛṣṭayoḥ śvaspṛṣṭānām
Locativeśvaspṛṣṭe śvaspṛṣṭayoḥ śvaspṛṣṭeṣu

Compound śvaspṛṣṭa -

Adverb -śvaspṛṣṭam -śvaspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria