Declension table of ?śvasīvat

Deva

MasculineSingularDualPlural
Nominativeśvasīvān śvasīvantau śvasīvantaḥ
Vocativeśvasīvan śvasīvantau śvasīvantaḥ
Accusativeśvasīvantam śvasīvantau śvasīvataḥ
Instrumentalśvasīvatā śvasīvadbhyām śvasīvadbhiḥ
Dativeśvasīvate śvasīvadbhyām śvasīvadbhyaḥ
Ablativeśvasīvataḥ śvasīvadbhyām śvasīvadbhyaḥ
Genitiveśvasīvataḥ śvasīvatoḥ śvasīvatām
Locativeśvasīvati śvasīvatoḥ śvasīvatsu

Compound śvasīvat -

Adverb -śvasīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria