Declension table of ?śvasatha

Deva

MasculineSingularDualPlural
Nominativeśvasathaḥ śvasathau śvasathāḥ
Vocativeśvasatha śvasathau śvasathāḥ
Accusativeśvasatham śvasathau śvasathān
Instrumentalśvasathena śvasathābhyām śvasathaiḥ śvasathebhiḥ
Dativeśvasathāya śvasathābhyām śvasathebhyaḥ
Ablativeśvasathāt śvasathābhyām śvasathebhyaḥ
Genitiveśvasathasya śvasathayoḥ śvasathānām
Locativeśvasathe śvasathayoḥ śvasatheṣu

Compound śvasatha -

Adverb -śvasatham -śvasathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria