Declension table of ?śvasaneśvara

Deva

MasculineSingularDualPlural
Nominativeśvasaneśvaraḥ śvasaneśvarau śvasaneśvarāḥ
Vocativeśvasaneśvara śvasaneśvarau śvasaneśvarāḥ
Accusativeśvasaneśvaram śvasaneśvarau śvasaneśvarān
Instrumentalśvasaneśvareṇa śvasaneśvarābhyām śvasaneśvaraiḥ śvasaneśvarebhiḥ
Dativeśvasaneśvarāya śvasaneśvarābhyām śvasaneśvarebhyaḥ
Ablativeśvasaneśvarāt śvasaneśvarābhyām śvasaneśvarebhyaḥ
Genitiveśvasaneśvarasya śvasaneśvarayoḥ śvasaneśvarāṇām
Locativeśvasaneśvare śvasaneśvarayoḥ śvasaneśvareṣu

Compound śvasaneśvara -

Adverb -śvasaneśvaram -śvasaneśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria