Declension table of ?śvasanarandhra

Deva

NeuterSingularDualPlural
Nominativeśvasanarandhram śvasanarandhre śvasanarandhrāṇi
Vocativeśvasanarandhra śvasanarandhre śvasanarandhrāṇi
Accusativeśvasanarandhram śvasanarandhre śvasanarandhrāṇi
Instrumentalśvasanarandhreṇa śvasanarandhrābhyām śvasanarandhraiḥ
Dativeśvasanarandhrāya śvasanarandhrābhyām śvasanarandhrebhyaḥ
Ablativeśvasanarandhrāt śvasanarandhrābhyām śvasanarandhrebhyaḥ
Genitiveśvasanarandhrasya śvasanarandhrayoḥ śvasanarandhrāṇām
Locativeśvasanarandhre śvasanarandhrayoḥ śvasanarandhreṣu

Compound śvasanarandhra -

Adverb -śvasanarandhram -śvasanarandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria