Declension table of ?śvasanamanoga

Deva

NeuterSingularDualPlural
Nominativeśvasanamanogam śvasanamanoge śvasanamanogāni
Vocativeśvasanamanoga śvasanamanoge śvasanamanogāni
Accusativeśvasanamanogam śvasanamanoge śvasanamanogāni
Instrumentalśvasanamanogena śvasanamanogābhyām śvasanamanogaiḥ
Dativeśvasanamanogāya śvasanamanogābhyām śvasanamanogebhyaḥ
Ablativeśvasanamanogāt śvasanamanogābhyām śvasanamanogebhyaḥ
Genitiveśvasanamanogasya śvasanamanogayoḥ śvasanamanogānām
Locativeśvasanamanoge śvasanamanogayoḥ śvasanamanogeṣu

Compound śvasanamanoga -

Adverb -śvasanamanogam -śvasanamanogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria