Declension table of ?śvasanāśana

Deva

MasculineSingularDualPlural
Nominativeśvasanāśanaḥ śvasanāśanau śvasanāśanāḥ
Vocativeśvasanāśana śvasanāśanau śvasanāśanāḥ
Accusativeśvasanāśanam śvasanāśanau śvasanāśanān
Instrumentalśvasanāśanena śvasanāśanābhyām śvasanāśanaiḥ śvasanāśanebhiḥ
Dativeśvasanāśanāya śvasanāśanābhyām śvasanāśanebhyaḥ
Ablativeśvasanāśanāt śvasanāśanābhyām śvasanāśanebhyaḥ
Genitiveśvasanāśanasya śvasanāśanayoḥ śvasanāśanānām
Locativeśvasanāśane śvasanāśanayoḥ śvasanāśaneṣu

Compound śvasanāśana -

Adverb -śvasanāśanam -śvasanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria