Declension table of ?śvasanā

Deva

FeminineSingularDualPlural
Nominativeśvasanā śvasane śvasanāḥ
Vocativeśvasane śvasane śvasanāḥ
Accusativeśvasanām śvasane śvasanāḥ
Instrumentalśvasanayā śvasanābhyām śvasanābhiḥ
Dativeśvasanāyai śvasanābhyām śvasanābhyaḥ
Ablativeśvasanāyāḥ śvasanābhyām śvasanābhyaḥ
Genitiveśvasanāyāḥ śvasanayoḥ śvasanānām
Locativeśvasanāyām śvasanayoḥ śvasanāsu

Adverb -śvasanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria