Declension table of ?śvasāna

Deva

MasculineSingularDualPlural
Nominativeśvasānaḥ śvasānau śvasānāḥ
Vocativeśvasāna śvasānau śvasānāḥ
Accusativeśvasānam śvasānau śvasānān
Instrumentalśvasānena śvasānābhyām śvasānaiḥ śvasānebhiḥ
Dativeśvasānāya śvasānābhyām śvasānebhyaḥ
Ablativeśvasānāt śvasānābhyām śvasānebhyaḥ
Genitiveśvasānasya śvasānayoḥ śvasānānām
Locativeśvasāne śvasānayoḥ śvasāneṣu

Compound śvasāna -

Adverb -śvasānam -śvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria