Declension table of ?śvasṛgāla

Deva

NeuterSingularDualPlural
Nominativeśvasṛgālam śvasṛgāle śvasṛgālāni
Vocativeśvasṛgāla śvasṛgāle śvasṛgālāni
Accusativeśvasṛgālam śvasṛgāle śvasṛgālāni
Instrumentalśvasṛgālena śvasṛgālābhyām śvasṛgālaiḥ
Dativeśvasṛgālāya śvasṛgālābhyām śvasṛgālebhyaḥ
Ablativeśvasṛgālāt śvasṛgālābhyām śvasṛgālebhyaḥ
Genitiveśvasṛgālasya śvasṛgālayoḥ śvasṛgālānām
Locativeśvasṛgāle śvasṛgālayoḥ śvasṛgāleṣu

Compound śvasṛgāla -

Adverb -śvasṛgālam -śvasṛgālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria