Declension table of ?śvarūpadhāriṇī

Deva

FeminineSingularDualPlural
Nominativeśvarūpadhāriṇī śvarūpadhāriṇyau śvarūpadhāriṇyaḥ
Vocativeśvarūpadhāriṇi śvarūpadhāriṇyau śvarūpadhāriṇyaḥ
Accusativeśvarūpadhāriṇīm śvarūpadhāriṇyau śvarūpadhāriṇīḥ
Instrumentalśvarūpadhāriṇyā śvarūpadhāriṇībhyām śvarūpadhāriṇībhiḥ
Dativeśvarūpadhāriṇyai śvarūpadhāriṇībhyām śvarūpadhāriṇībhyaḥ
Ablativeśvarūpadhāriṇyāḥ śvarūpadhāriṇībhyām śvarūpadhāriṇībhyaḥ
Genitiveśvarūpadhāriṇyāḥ śvarūpadhāriṇyoḥ śvarūpadhāriṇīnām
Locativeśvarūpadhāriṇyām śvarūpadhāriṇyoḥ śvarūpadhāriṇīṣu

Compound śvarūpadhāriṇi - śvarūpadhāriṇī -

Adverb -śvarūpadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria