Declension table of ?śvapuccha

Deva

NeuterSingularDualPlural
Nominativeśvapuccham śvapucche śvapucchāni
Vocativeśvapuccha śvapucche śvapucchāni
Accusativeśvapuccham śvapucche śvapucchāni
Instrumentalśvapucchena śvapucchābhyām śvapucchaiḥ
Dativeśvapucchāya śvapucchābhyām śvapucchebhyaḥ
Ablativeśvapucchāt śvapucchābhyām śvapucchebhyaḥ
Genitiveśvapucchasya śvapucchayoḥ śvapucchānām
Locativeśvapucche śvapucchayoḥ śvapuccheṣu

Compound śvapuccha -

Adverb -śvapuccham -śvapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria