Declension table of ?śvapoṣaka

Deva

MasculineSingularDualPlural
Nominativeśvapoṣakaḥ śvapoṣakau śvapoṣakāḥ
Vocativeśvapoṣaka śvapoṣakau śvapoṣakāḥ
Accusativeśvapoṣakam śvapoṣakau śvapoṣakān
Instrumentalśvapoṣakeṇa śvapoṣakābhyām śvapoṣakaiḥ śvapoṣakebhiḥ
Dativeśvapoṣakāya śvapoṣakābhyām śvapoṣakebhyaḥ
Ablativeśvapoṣakāt śvapoṣakābhyām śvapoṣakebhyaḥ
Genitiveśvapoṣakasya śvapoṣakayoḥ śvapoṣakāṇām
Locativeśvapoṣake śvapoṣakayoḥ śvapoṣakeṣu

Compound śvapoṣaka -

Adverb -śvapoṣakam -śvapoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria