Declension table of ?śvaphala

Deva

NeuterSingularDualPlural
Nominativeśvaphalam śvaphale śvaphalāni
Vocativeśvaphala śvaphale śvaphalāni
Accusativeśvaphalam śvaphale śvaphalāni
Instrumentalśvaphalena śvaphalābhyām śvaphalaiḥ
Dativeśvaphalāya śvaphalābhyām śvaphalebhyaḥ
Ablativeśvaphalāt śvaphalābhyām śvaphalebhyaḥ
Genitiveśvaphalasya śvaphalayoḥ śvaphalānām
Locativeśvaphale śvaphalayoḥ śvaphaleṣu

Compound śvaphala -

Adverb -śvaphalam -śvaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria