Declension table of ?śvaphala

Deva

MasculineSingularDualPlural
Nominativeśvaphalaḥ śvaphalau śvaphalāḥ
Vocativeśvaphala śvaphalau śvaphalāḥ
Accusativeśvaphalam śvaphalau śvaphalān
Instrumentalśvaphalena śvaphalābhyām śvaphalaiḥ śvaphalebhiḥ
Dativeśvaphalāya śvaphalābhyām śvaphalebhyaḥ
Ablativeśvaphalāt śvaphalābhyām śvaphalebhyaḥ
Genitiveśvaphalasya śvaphalayoḥ śvaphalānām
Locativeśvaphale śvaphalayoḥ śvaphaleṣu

Compound śvaphala -

Adverb -śvaphalam -śvaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria