Declension table of ?śvapad

Deva

MasculineSingularDualPlural
Nominativeśvapāt śvapādau śvapādaḥ
Vocativeśvapāt śvapādau śvapādaḥ
Accusativeśvapādam śvapādau śvapādaḥ
Instrumentalśvapadā śvapādbhyām śvapādbhiḥ
Dativeśvapade śvapādbhyām śvapādbhyaḥ
Ablativeśvapadaḥ śvapādbhyām śvapādbhyaḥ
Genitiveśvapadaḥ śvapādoḥ śvapādām
Locativeśvapadi śvapādoḥ śvapātsu

Compound śvapat -

Adverb -śvapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria