Declension table of ?śvapacatva

Deva

NeuterSingularDualPlural
Nominativeśvapacatvam śvapacatve śvapacatvāni
Vocativeśvapacatva śvapacatve śvapacatvāni
Accusativeśvapacatvam śvapacatve śvapacatvāni
Instrumentalśvapacatvena śvapacatvābhyām śvapacatvaiḥ
Dativeśvapacatvāya śvapacatvābhyām śvapacatvebhyaḥ
Ablativeśvapacatvāt śvapacatvābhyām śvapacatvebhyaḥ
Genitiveśvapacatvasya śvapacatvayoḥ śvapacatvānām
Locativeśvapacatve śvapacatvayoḥ śvapacatveṣu

Compound śvapacatva -

Adverb -śvapacatvam -śvapacatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria