Declension table of ?śvaninī

Deva

FeminineSingularDualPlural
Nominativeśvaninī śvaninyau śvaninyaḥ
Vocativeśvanini śvaninyau śvaninyaḥ
Accusativeśvaninīm śvaninyau śvaninīḥ
Instrumentalśvaninyā śvaninībhyām śvaninībhiḥ
Dativeśvaninyai śvaninībhyām śvaninībhyaḥ
Ablativeśvaninyāḥ śvaninībhyām śvaninībhyaḥ
Genitiveśvaninyāḥ śvaninyoḥ śvaninīnām
Locativeśvaninyām śvaninyoḥ śvaninīṣu

Compound śvanini - śvaninī -

Adverb -śvanini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria