Declension table of ?śvanin

Deva

MasculineSingularDualPlural
Nominativeśvanī śvaninau śvaninaḥ
Vocativeśvanin śvaninau śvaninaḥ
Accusativeśvaninam śvaninau śvaninaḥ
Instrumentalśvaninā śvanibhyām śvanibhiḥ
Dativeśvanine śvanibhyām śvanibhyaḥ
Ablativeśvaninaḥ śvanibhyām śvanibhyaḥ
Genitiveśvaninaḥ śvaninoḥ śvaninām
Locativeśvanini śvaninoḥ śvaniṣu

Compound śvani -

Adverb -śvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria