Declension table of ?śvamāṃsa

Deva

NeuterSingularDualPlural
Nominativeśvamāṃsam śvamāṃse śvamāṃsāni
Vocativeśvamāṃsa śvamāṃse śvamāṃsāni
Accusativeśvamāṃsam śvamāṃse śvamāṃsāni
Instrumentalśvamāṃsena śvamāṃsābhyām śvamāṃsaiḥ
Dativeśvamāṃsāya śvamāṃsābhyām śvamāṃsebhyaḥ
Ablativeśvamāṃsāt śvamāṃsābhyām śvamāṃsebhyaḥ
Genitiveśvamāṃsasya śvamāṃsayoḥ śvamāṃsānām
Locativeśvamāṃse śvamāṃsayoḥ śvamāṃseṣu

Compound śvamāṃsa -

Adverb -śvamāṃsam -śvamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria