Declension table of ?śvalih

Deva

MasculineSingularDualPlural
Nominativeśvaliṭ śvalihau śvalihaḥ
Vocativeśvaliṭ śvalihau śvalihaḥ
Accusativeśvaliham śvalihau śvalihaḥ
Instrumentalśvalihā śvaliḍbhyām śvaliḍbhiḥ
Dativeśvalihe śvaliḍbhyām śvaliḍbhyaḥ
Ablativeśvalihaḥ śvaliḍbhyām śvaliḍbhyaḥ
Genitiveśvalihaḥ śvalihoḥ śvalihām
Locativeśvalihi śvalihoḥ śvaliṭsu

Compound śvaliṭ -

Adverb -śvaliṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria