Declension table of ?śvakiṣkiṇī

Deva

FeminineSingularDualPlural
Nominativeśvakiṣkiṇī śvakiṣkiṇyau śvakiṣkiṇyaḥ
Vocativeśvakiṣkiṇi śvakiṣkiṇyau śvakiṣkiṇyaḥ
Accusativeśvakiṣkiṇīm śvakiṣkiṇyau śvakiṣkiṇīḥ
Instrumentalśvakiṣkiṇyā śvakiṣkiṇībhyām śvakiṣkiṇībhiḥ
Dativeśvakiṣkiṇyai śvakiṣkiṇībhyām śvakiṣkiṇībhyaḥ
Ablativeśvakiṣkiṇyāḥ śvakiṣkiṇībhyām śvakiṣkiṇībhyaḥ
Genitiveśvakiṣkiṇyāḥ śvakiṣkiṇyoḥ śvakiṣkiṇīnām
Locativeśvakiṣkiṇyām śvakiṣkiṇyoḥ śvakiṣkiṇīṣu

Compound śvakiṣkiṇi - śvakiṣkiṇī -

Adverb -śvakiṣkiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria