Declension table of ?śvaitya

Deva

NeuterSingularDualPlural
Nominativeśvaityam śvaitye śvaityāni
Vocativeśvaitya śvaitye śvaityāni
Accusativeśvaityam śvaitye śvaityāni
Instrumentalśvaityena śvaityābhyām śvaityaiḥ
Dativeśvaityāya śvaityābhyām śvaityebhyaḥ
Ablativeśvaityāt śvaityābhyām śvaityebhyaḥ
Genitiveśvaityasya śvaityayoḥ śvaityānām
Locativeśvaitye śvaityayoḥ śvaityeṣu

Compound śvaitya -

Adverb -śvaityam -śvaityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria