Declension table of ?śvaitarī

Deva

FeminineSingularDualPlural
Nominativeśvaitarī śvaitaryau śvaitaryaḥ
Vocativeśvaitari śvaitaryau śvaitaryaḥ
Accusativeśvaitarīm śvaitaryau śvaitarīḥ
Instrumentalśvaitaryā śvaitarībhyām śvaitarībhiḥ
Dativeśvaitaryai śvaitarībhyām śvaitarībhyaḥ
Ablativeśvaitaryāḥ śvaitarībhyām śvaitarībhyaḥ
Genitiveśvaitaryāḥ śvaitaryoḥ śvaitarīṇām
Locativeśvaitaryām śvaitaryoḥ śvaitarīṣu

Compound śvaitari - śvaitarī -

Adverb -śvaitari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria