Declension table of ?śvaitacchattrika

Deva

MasculineSingularDualPlural
Nominativeśvaitacchattrikaḥ śvaitacchattrikau śvaitacchattrikāḥ
Vocativeśvaitacchattrika śvaitacchattrikau śvaitacchattrikāḥ
Accusativeśvaitacchattrikam śvaitacchattrikau śvaitacchattrikān
Instrumentalśvaitacchattrikeṇa śvaitacchattrikābhyām śvaitacchattrikaiḥ śvaitacchattrikebhiḥ
Dativeśvaitacchattrikāya śvaitacchattrikābhyām śvaitacchattrikebhyaḥ
Ablativeśvaitacchattrikāt śvaitacchattrikābhyām śvaitacchattrikebhyaḥ
Genitiveśvaitacchattrikasya śvaitacchattrikayoḥ śvaitacchattrikāṇām
Locativeśvaitacchattrike śvaitacchattrikayoḥ śvaitacchattrikeṣu

Compound śvaitacchattrika -

Adverb -śvaitacchattrikam -śvaitacchattrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria