Declension table of ?śvaitāṃśavā

Deva

FeminineSingularDualPlural
Nominativeśvaitāṃśavā śvaitāṃśave śvaitāṃśavāḥ
Vocativeśvaitāṃśave śvaitāṃśave śvaitāṃśavāḥ
Accusativeśvaitāṃśavām śvaitāṃśave śvaitāṃśavāḥ
Instrumentalśvaitāṃśavayā śvaitāṃśavābhyām śvaitāṃśavābhiḥ
Dativeśvaitāṃśavāyai śvaitāṃśavābhyām śvaitāṃśavābhyaḥ
Ablativeśvaitāṃśavāyāḥ śvaitāṃśavābhyām śvaitāṃśavābhyaḥ
Genitiveśvaitāṃśavāyāḥ śvaitāṃśavayoḥ śvaitāṃśavānām
Locativeśvaitāṃśavāyām śvaitāṃśavayoḥ śvaitāṃśavāsu

Adverb -śvaitāṃśavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria