Declension table of ?śvaitāṃśava

Deva

MasculineSingularDualPlural
Nominativeśvaitāṃśavaḥ śvaitāṃśavau śvaitāṃśavāḥ
Vocativeśvaitāṃśava śvaitāṃśavau śvaitāṃśavāḥ
Accusativeśvaitāṃśavam śvaitāṃśavau śvaitāṃśavān
Instrumentalśvaitāṃśavena śvaitāṃśavābhyām śvaitāṃśavaiḥ śvaitāṃśavebhiḥ
Dativeśvaitāṃśavāya śvaitāṃśavābhyām śvaitāṃśavebhyaḥ
Ablativeśvaitāṃśavāt śvaitāṃśavābhyām śvaitāṃśavebhyaḥ
Genitiveśvaitāṃśavasya śvaitāṃśavayoḥ śvaitāṃśavānām
Locativeśvaitāṃśave śvaitāṃśavayoḥ śvaitāṃśaveṣu

Compound śvaitāṃśava -

Adverb -śvaitāṃśavam -śvaitāṃśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria