Declension table of ?śvaita

Deva

NeuterSingularDualPlural
Nominativeśvaitam śvaite śvaitāni
Vocativeśvaita śvaite śvaitāni
Accusativeśvaitam śvaite śvaitāni
Instrumentalśvaitena śvaitābhyām śvaitaiḥ
Dativeśvaitāya śvaitābhyām śvaitebhyaḥ
Ablativeśvaitāt śvaitābhyām śvaitebhyaḥ
Genitiveśvaitasya śvaitayoḥ śvaitānām
Locativeśvaite śvaitayoḥ śvaiteṣu

Compound śvaita -

Adverb -śvaitam -śvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria