Declension table of ?śvaikna

Deva

MasculineSingularDualPlural
Nominativeśvaiknaḥ śvaiknau śvaiknāḥ
Vocativeśvaikna śvaiknau śvaiknāḥ
Accusativeśvaiknam śvaiknau śvaiknān
Instrumentalśvaiknena śvaiknābhyām śvaiknaiḥ śvaiknebhiḥ
Dativeśvaiknāya śvaiknābhyām śvaiknebhyaḥ
Ablativeśvaiknāt śvaiknābhyām śvaiknebhyaḥ
Genitiveśvaiknasya śvaiknayoḥ śvaiknānām
Locativeśvaikne śvaiknayoḥ śvaikneṣu

Compound śvaikna -

Adverb -śvaiknam -śvaiknāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria