Declension table of ?śvahata

Deva

MasculineSingularDualPlural
Nominativeśvahataḥ śvahatau śvahatāḥ
Vocativeśvahata śvahatau śvahatāḥ
Accusativeśvahatam śvahatau śvahatān
Instrumentalśvahatena śvahatābhyām śvahataiḥ śvahatebhiḥ
Dativeśvahatāya śvahatābhyām śvahatebhyaḥ
Ablativeśvahatāt śvahatābhyām śvahatebhyaḥ
Genitiveśvahatasya śvahatayoḥ śvahatānām
Locativeśvahate śvahatayoḥ śvahateṣu

Compound śvahata -

Adverb -śvahatam -śvahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria