Declension table of ?śvagrahagṛhītā

Deva

FeminineSingularDualPlural
Nominativeśvagrahagṛhītā śvagrahagṛhīte śvagrahagṛhītāḥ
Vocativeśvagrahagṛhīte śvagrahagṛhīte śvagrahagṛhītāḥ
Accusativeśvagrahagṛhītām śvagrahagṛhīte śvagrahagṛhītāḥ
Instrumentalśvagrahagṛhītayā śvagrahagṛhītābhyām śvagrahagṛhītābhiḥ
Dativeśvagrahagṛhītāyai śvagrahagṛhītābhyām śvagrahagṛhītābhyaḥ
Ablativeśvagrahagṛhītāyāḥ śvagrahagṛhītābhyām śvagrahagṛhītābhyaḥ
Genitiveśvagrahagṛhītāyāḥ śvagrahagṛhītayoḥ śvagrahagṛhītānām
Locativeśvagrahagṛhītāyām śvagrahagṛhītayoḥ śvagrahagṛhītāsu

Adverb -śvagrahagṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria